Declension table of ?keṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekeṣyamāṇā keṣyamāṇe keṣyamāṇāḥ
Vocativekeṣyamāṇe keṣyamāṇe keṣyamāṇāḥ
Accusativekeṣyamāṇām keṣyamāṇe keṣyamāṇāḥ
Instrumentalkeṣyamāṇayā keṣyamāṇābhyām keṣyamāṇābhiḥ
Dativekeṣyamāṇāyai keṣyamāṇābhyām keṣyamāṇābhyaḥ
Ablativekeṣyamāṇāyāḥ keṣyamāṇābhyām keṣyamāṇābhyaḥ
Genitivekeṣyamāṇāyāḥ keṣyamāṇayoḥ keṣyamāṇānām
Locativekeṣyamāṇāyām keṣyamāṇayoḥ keṣyamāṇāsu

Adverb -keṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria