Declension table of ?keṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekeṣyamāṇaḥ keṣyamāṇau keṣyamāṇāḥ
Vocativekeṣyamāṇa keṣyamāṇau keṣyamāṇāḥ
Accusativekeṣyamāṇam keṣyamāṇau keṣyamāṇān
Instrumentalkeṣyamāṇena keṣyamāṇābhyām keṣyamāṇaiḥ keṣyamāṇebhiḥ
Dativekeṣyamāṇāya keṣyamāṇābhyām keṣyamāṇebhyaḥ
Ablativekeṣyamāṇāt keṣyamāṇābhyām keṣyamāṇebhyaḥ
Genitivekeṣyamāṇasya keṣyamāṇayoḥ keṣyamāṇānām
Locativekeṣyamāṇe keṣyamāṇayoḥ keṣyamāṇeṣu

Compound keṣyamāṇa -

Adverb -keṣyamāṇam -keṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria