Declension table of ?keṇikā

Deva

FeminineSingularDualPlural
Nominativekeṇikā keṇike keṇikāḥ
Vocativekeṇike keṇike keṇikāḥ
Accusativekeṇikām keṇike keṇikāḥ
Instrumentalkeṇikayā keṇikābhyām keṇikābhiḥ
Dativekeṇikāyai keṇikābhyām keṇikābhyaḥ
Ablativekeṇikāyāḥ keṇikābhyām keṇikābhyaḥ
Genitivekeṇikāyāḥ keṇikayoḥ keṇikānām
Locativekeṇikāyām keṇikayoḥ keṇikāsu

Adverb -keṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria