सुबन्तावली ?कञ्चुकोष्णीषिणी

Roma

स्त्रीएकद्विबहु
प्रथमाकञ्चुकोष्णीषिणी कञ्चुकोष्णीषिण्यौ कञ्चुकोष्णीषिण्यः
सम्बोधनम्कञ्चुकोष्णीषिणि कञ्चुकोष्णीषिण्यौ कञ्चुकोष्णीषिण्यः
द्वितीयाकञ्चुकोष्णीषिणीम् कञ्चुकोष्णीषिण्यौ कञ्चुकोष्णीषिणीः
तृतीयाकञ्चुकोष्णीषिण्या कञ्चुकोष्णीषिणीभ्याम् कञ्चुकोष्णीषिणीभिः
चतुर्थीकञ्चुकोष्णीषिण्यै कञ्चुकोष्णीषिणीभ्याम् कञ्चुकोष्णीषिणीभ्यः
पञ्चमीकञ्चुकोष्णीषिण्याः कञ्चुकोष्णीषिणीभ्याम् कञ्चुकोष्णीषिणीभ्यः
षष्ठीकञ्चुकोष्णीषिण्याः कञ्चुकोष्णीषिण्योः कञ्चुकोष्णीषिणीनाम्
सप्तमीकञ्चुकोष्णीषिण्याम् कञ्चुकोष्णीषिण्योः कञ्चुकोष्णीषिणीषु

समास कञ्चुकोष्णीषिणि कञ्चुकोष्णीषिणी

अव्यय ॰कञ्चुकोष्णीषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria