सुबन्तावली ?कञ्चट

Roma

पुमान्एकद्विबहु
प्रथमाकञ्चटः कञ्चटौ कञ्चटाः
सम्बोधनम्कञ्चट कञ्चटौ कञ्चटाः
द्वितीयाकञ्चटम् कञ्चटौ कञ्चटान्
तृतीयाकञ्चटेन कञ्चटाभ्याम् कञ्चटैः कञ्चटेभिः
चतुर्थीकञ्चटाय कञ्चटाभ्याम् कञ्चटेभ्यः
पञ्चमीकञ्चटात् कञ्चटाभ्याम् कञ्चटेभ्यः
षष्ठीकञ्चटस्य कञ्चटयोः कञ्चटानाम्
सप्तमीकञ्चटे कञ्चटयोः कञ्चटेषु

समास कञ्चट

अव्यय ॰कञ्चटम् ॰कञ्चटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria