Declension table of kaśyapasaṃhitā

Deva

FeminineSingularDualPlural
Nominativekaśyapasaṃhitā kaśyapasaṃhite kaśyapasaṃhitāḥ
Vocativekaśyapasaṃhite kaśyapasaṃhite kaśyapasaṃhitāḥ
Accusativekaśyapasaṃhitām kaśyapasaṃhite kaśyapasaṃhitāḥ
Instrumentalkaśyapasaṃhitayā kaśyapasaṃhitābhyām kaśyapasaṃhitābhiḥ
Dativekaśyapasaṃhitāyai kaśyapasaṃhitābhyām kaśyapasaṃhitābhyaḥ
Ablativekaśyapasaṃhitāyāḥ kaśyapasaṃhitābhyām kaśyapasaṃhitābhyaḥ
Genitivekaśyapasaṃhitāyāḥ kaśyapasaṃhitayoḥ kaśyapasaṃhitānām
Locativekaśyapasaṃhitāyām kaśyapasaṃhitayoḥ kaśyapasaṃhitāsu

Adverb -kaśyapasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria