Declension table of kaśyapaparivarta

Deva

MasculineSingularDualPlural
Nominativekaśyapaparivartaḥ kaśyapaparivartau kaśyapaparivartāḥ
Vocativekaśyapaparivarta kaśyapaparivartau kaśyapaparivartāḥ
Accusativekaśyapaparivartam kaśyapaparivartau kaśyapaparivartān
Instrumentalkaśyapaparivartena kaśyapaparivartābhyām kaśyapaparivartaiḥ kaśyapaparivartebhiḥ
Dativekaśyapaparivartāya kaśyapaparivartābhyām kaśyapaparivartebhyaḥ
Ablativekaśyapaparivartāt kaśyapaparivartābhyām kaśyapaparivartebhyaḥ
Genitivekaśyapaparivartasya kaśyapaparivartayoḥ kaśyapaparivartānām
Locativekaśyapaparivarte kaśyapaparivartayoḥ kaśyapaparivarteṣu

Compound kaśyapaparivarta -

Adverb -kaśyapaparivartam -kaśyapaparivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria