सुबन्तावली ?कश्यपभास्कर

Roma

पुमान्एकद्विबहु
प्रथमाकश्यपभास्करः कश्यपभास्करौ कश्यपभास्कराः
सम्बोधनम्कश्यपभास्कर कश्यपभास्करौ कश्यपभास्कराः
द्वितीयाकश्यपभास्करम् कश्यपभास्करौ कश्यपभास्करान्
तृतीयाकश्यपभास्करेण कश्यपभास्कराभ्याम् कश्यपभास्करैः कश्यपभास्करेभिः
चतुर्थीकश्यपभास्कराय कश्यपभास्कराभ्याम् कश्यपभास्करेभ्यः
पञ्चमीकश्यपभास्करात् कश्यपभास्कराभ्याम् कश्यपभास्करेभ्यः
षष्ठीकश्यपभास्करस्य कश्यपभास्करयोः कश्यपभास्कराणाम्
सप्तमीकश्यपभास्करे कश्यपभास्करयोः कश्यपभास्करेषु

समास कश्यपभास्कर

अव्यय ॰कश्यपभास्करम् ॰कश्यपभास्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria