सुबन्तावली ?कश्मलमय

Roma

पुमान्एकद्विबहु
प्रथमाकश्मलमयः कश्मलमयौ कश्मलमयाः
सम्बोधनम्कश्मलमय कश्मलमयौ कश्मलमयाः
द्वितीयाकश्मलमयम् कश्मलमयौ कश्मलमयान्
तृतीयाकश्मलमयेन कश्मलमयाभ्याम् कश्मलमयैः कश्मलमयेभिः
चतुर्थीकश्मलमयाय कश्मलमयाभ्याम् कश्मलमयेभ्यः
पञ्चमीकश्मलमयात् कश्मलमयाभ्याम् कश्मलमयेभ्यः
षष्ठीकश्मलमयस्य कश्मलमययोः कश्मलमयानाम्
सप्तमीकश्मलमये कश्मलमययोः कश्मलमयेषु

समास कश्मलमय

अव्यय ॰कश्मलमयम् ॰कश्मलमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria