Declension table of kaśmala

Deva

MasculineSingularDualPlural
Nominativekaśmalaḥ kaśmalau kaśmalāḥ
Vocativekaśmala kaśmalau kaśmalāḥ
Accusativekaśmalam kaśmalau kaśmalān
Instrumentalkaśmalena kaśmalābhyām kaśmalaiḥ kaśmalebhiḥ
Dativekaśmalāya kaśmalābhyām kaśmalebhyaḥ
Ablativekaśmalāt kaśmalābhyām kaśmalebhyaḥ
Genitivekaśmalasya kaśmalayoḥ kaśmalānām
Locativekaśmale kaśmalayoḥ kaśmaleṣu

Compound kaśmala -

Adverb -kaśmalam -kaśmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria