Declension table of ?kaśitavya

Deva

MasculineSingularDualPlural
Nominativekaśitavyaḥ kaśitavyau kaśitavyāḥ
Vocativekaśitavya kaśitavyau kaśitavyāḥ
Accusativekaśitavyam kaśitavyau kaśitavyān
Instrumentalkaśitavyena kaśitavyābhyām kaśitavyaiḥ kaśitavyebhiḥ
Dativekaśitavyāya kaśitavyābhyām kaśitavyebhyaḥ
Ablativekaśitavyāt kaśitavyābhyām kaśitavyebhyaḥ
Genitivekaśitavyasya kaśitavyayoḥ kaśitavyānām
Locativekaśitavye kaśitavyayoḥ kaśitavyeṣu

Compound kaśitavya -

Adverb -kaśitavyam -kaśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria