Declension table of ?kaśiṣyat

Deva

MasculineSingularDualPlural
Nominativekaśiṣyan kaśiṣyantau kaśiṣyantaḥ
Vocativekaśiṣyan kaśiṣyantau kaśiṣyantaḥ
Accusativekaśiṣyantam kaśiṣyantau kaśiṣyataḥ
Instrumentalkaśiṣyatā kaśiṣyadbhyām kaśiṣyadbhiḥ
Dativekaśiṣyate kaśiṣyadbhyām kaśiṣyadbhyaḥ
Ablativekaśiṣyataḥ kaśiṣyadbhyām kaśiṣyadbhyaḥ
Genitivekaśiṣyataḥ kaśiṣyatoḥ kaśiṣyatām
Locativekaśiṣyati kaśiṣyatoḥ kaśiṣyatsu

Compound kaśiṣyat -

Adverb -kaśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria