Declension table of ?kaśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaśiṣyamāṇā kaśiṣyamāṇe kaśiṣyamāṇāḥ
Vocativekaśiṣyamāṇe kaśiṣyamāṇe kaśiṣyamāṇāḥ
Accusativekaśiṣyamāṇām kaśiṣyamāṇe kaśiṣyamāṇāḥ
Instrumentalkaśiṣyamāṇayā kaśiṣyamāṇābhyām kaśiṣyamāṇābhiḥ
Dativekaśiṣyamāṇāyai kaśiṣyamāṇābhyām kaśiṣyamāṇābhyaḥ
Ablativekaśiṣyamāṇāyāḥ kaśiṣyamāṇābhyām kaśiṣyamāṇābhyaḥ
Genitivekaśiṣyamāṇāyāḥ kaśiṣyamāṇayoḥ kaśiṣyamāṇānām
Locativekaśiṣyamāṇāyām kaśiṣyamāṇayoḥ kaśiṣyamāṇāsu

Adverb -kaśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria