Declension table of ?kaśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaśiṣyamāṇam kaśiṣyamāṇe kaśiṣyamāṇāni
Vocativekaśiṣyamāṇa kaśiṣyamāṇe kaśiṣyamāṇāni
Accusativekaśiṣyamāṇam kaśiṣyamāṇe kaśiṣyamāṇāni
Instrumentalkaśiṣyamāṇena kaśiṣyamāṇābhyām kaśiṣyamāṇaiḥ
Dativekaśiṣyamāṇāya kaśiṣyamāṇābhyām kaśiṣyamāṇebhyaḥ
Ablativekaśiṣyamāṇāt kaśiṣyamāṇābhyām kaśiṣyamāṇebhyaḥ
Genitivekaśiṣyamāṇasya kaśiṣyamāṇayoḥ kaśiṣyamāṇānām
Locativekaśiṣyamāṇe kaśiṣyamāṇayoḥ kaśiṣyamāṇeṣu

Compound kaśiṣyamāṇa -

Adverb -kaśiṣyamāṇam -kaśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria