Declension table of ?kaśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaśiṣyamāṇaḥ kaśiṣyamāṇau kaśiṣyamāṇāḥ
Vocativekaśiṣyamāṇa kaśiṣyamāṇau kaśiṣyamāṇāḥ
Accusativekaśiṣyamāṇam kaśiṣyamāṇau kaśiṣyamāṇān
Instrumentalkaśiṣyamāṇena kaśiṣyamāṇābhyām kaśiṣyamāṇaiḥ kaśiṣyamāṇebhiḥ
Dativekaśiṣyamāṇāya kaśiṣyamāṇābhyām kaśiṣyamāṇebhyaḥ
Ablativekaśiṣyamāṇāt kaśiṣyamāṇābhyām kaśiṣyamāṇebhyaḥ
Genitivekaśiṣyamāṇasya kaśiṣyamāṇayoḥ kaśiṣyamāṇānām
Locativekaśiṣyamāṇe kaśiṣyamāṇayoḥ kaśiṣyamāṇeṣu

Compound kaśiṣyamāṇa -

Adverb -kaśiṣyamāṇam -kaśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria