Declension table of kaścana

Deva

MasculineSingularDualPlural
Nominativekaścanaḥ kaścanau kaścanāḥ
Vocativekaścana kaścanau kaścanāḥ
Accusativekaścanam kaścanau kaścanān
Instrumentalkaścanena kaścanābhyām kaścanaiḥ kaścanebhiḥ
Dativekaścanāya kaścanābhyām kaścanebhyaḥ
Ablativekaścanāt kaścanābhyām kaścanebhyaḥ
Genitivekaścanasya kaścanayoḥ kaścanānām
Locativekaścane kaścanayoḥ kaścaneṣu

Compound kaścana -

Adverb -kaścanam -kaścanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria