सुबन्तावली ?कशप्लक

Roma

पुमान्एकद्विबहु
प्रथमाकशप्लकः कशप्लकौ कशप्लकाः
सम्बोधनम्कशप्लक कशप्लकौ कशप्लकाः
द्वितीयाकशप्लकम् कशप्लकौ कशप्लकान्
तृतीयाकशप्लकेन कशप्लकाभ्याम् कशप्लकैः कशप्लकेभिः
चतुर्थीकशप्लकाय कशप्लकाभ्याम् कशप्लकेभ्यः
पञ्चमीकशप्लकात् कशप्लकाभ्याम् कशप्लकेभ्यः
षष्ठीकशप्लकस्य कशप्लकयोः कशप्लकानाम्
सप्तमीकशप्लके कशप्लकयोः कशप्लकेषु

समास कशप्लक

अव्यय ॰कशप्लकम् ॰कशप्लकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria