सुबन्तावली ?कशम्बूक

Roma

पुमान्एकद्विबहु
प्रथमाकशम्बूकः कशम्बूकौ कशम्बूकाः
सम्बोधनम्कशम्बूक कशम्बूकौ कशम्बूकाः
द्वितीयाकशम्बूकम् कशम्बूकौ कशम्बूकान्
तृतीयाकशम्बूकेन कशम्बूकाभ्याम् कशम्बूकैः कशम्बूकेभिः
चतुर्थीकशम्बूकाय कशम्बूकाभ्याम् कशम्बूकेभ्यः
पञ्चमीकशम्बूकात् कशम्बूकाभ्याम् कशम्बूकेभ्यः
षष्ठीकशम्बूकस्य कशम्बूकयोः कशम्बूकानाम्
सप्तमीकशम्बूके कशम्बूकयोः कशम्बूकेषु

समास कशम्बूक

अव्यय ॰कशम्बूकम् ॰कशम्बूकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria