सुबन्तावली ?कशकृत्स्न

Roma

पुमान्एकद्विबहु
प्रथमाकशकृत्स्नः कशकृत्स्नौ कशकृत्स्नाः
सम्बोधनम्कशकृत्स्न कशकृत्स्नौ कशकृत्स्नाः
द्वितीयाकशकृत्स्नम् कशकृत्स्नौ कशकृत्स्नान्
तृतीयाकशकृत्स्नेन कशकृत्स्नाभ्याम् कशकृत्स्नैः कशकृत्स्नेभिः
चतुर्थीकशकृत्स्नाय कशकृत्स्नाभ्याम् कशकृत्स्नेभ्यः
पञ्चमीकशकृत्स्नात् कशकृत्स्नाभ्याम् कशकृत्स्नेभ्यः
षष्ठीकशकृत्स्नस्य कशकृत्स्नयोः कशकृत्स्नानाम्
सप्तमीकशकृत्स्ने कशकृत्स्नयोः कशकृत्स्नेषु

समास कशकृत्स्न

अव्यय ॰कशकृत्स्नम् ॰कशकृत्स्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria