Declension table of ?kavtavat

Deva

NeuterSingularDualPlural
Nominativekavtavat kavtavantī kavtavatī kavtavanti
Vocativekavtavat kavtavantī kavtavatī kavtavanti
Accusativekavtavat kavtavantī kavtavatī kavtavanti
Instrumentalkavtavatā kavtavadbhyām kavtavadbhiḥ
Dativekavtavate kavtavadbhyām kavtavadbhyaḥ
Ablativekavtavataḥ kavtavadbhyām kavtavadbhyaḥ
Genitivekavtavataḥ kavtavatoḥ kavtavatām
Locativekavtavati kavtavatoḥ kavtavatsu

Adverb -kavtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria