Declension table of ?kavtavat

Deva

MasculineSingularDualPlural
Nominativekavtavān kavtavantau kavtavantaḥ
Vocativekavtavan kavtavantau kavtavantaḥ
Accusativekavtavantam kavtavantau kavtavataḥ
Instrumentalkavtavatā kavtavadbhyām kavtavadbhiḥ
Dativekavtavate kavtavadbhyām kavtavadbhyaḥ
Ablativekavtavataḥ kavtavadbhyām kavtavadbhyaḥ
Genitivekavtavataḥ kavtavatoḥ kavtavatām
Locativekavtavati kavtavatoḥ kavtavatsu

Compound kavtavat -

Adverb -kavtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria