Declension table of ?kavta

Deva

NeuterSingularDualPlural
Nominativekavtam kavte kavtāni
Vocativekavta kavte kavtāni
Accusativekavtam kavte kavtāni
Instrumentalkavtena kavtābhyām kavtaiḥ
Dativekavtāya kavtābhyām kavtebhyaḥ
Ablativekavtāt kavtābhyām kavtebhyaḥ
Genitivekavtasya kavtayoḥ kavtānām
Locativekavte kavtayoḥ kavteṣu

Compound kavta -

Adverb -kavtam -kavtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria