Declension table of kaviśasta

Deva

MasculineSingularDualPlural
Nominativekaviśastaḥ kaviśastau kaviśastāḥ
Vocativekaviśasta kaviśastau kaviśastāḥ
Accusativekaviśastam kaviśastau kaviśastān
Instrumentalkaviśastena kaviśastābhyām kaviśastaiḥ kaviśastebhiḥ
Dativekaviśastāya kaviśastābhyām kaviśastebhyaḥ
Ablativekaviśastāt kaviśastābhyām kaviśastebhyaḥ
Genitivekaviśastasya kaviśastayoḥ kaviśastānām
Locativekaviśaste kaviśastayoḥ kaviśasteṣu

Compound kaviśasta -

Adverb -kaviśastam -kaviśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria