Declension table of ?kavitavya

Deva

NeuterSingularDualPlural
Nominativekavitavyam kavitavye kavitavyāni
Vocativekavitavya kavitavye kavitavyāni
Accusativekavitavyam kavitavye kavitavyāni
Instrumentalkavitavyena kavitavyābhyām kavitavyaiḥ
Dativekavitavyāya kavitavyābhyām kavitavyebhyaḥ
Ablativekavitavyāt kavitavyābhyām kavitavyebhyaḥ
Genitivekavitavyasya kavitavyayoḥ kavitavyānām
Locativekavitavye kavitavyayoḥ kavitavyeṣu

Compound kavitavya -

Adverb -kavitavyam -kavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria