Declension table of kavitāvali

Deva

FeminineSingularDualPlural
Nominativekavitāvaliḥ kavitāvalī kavitāvalayaḥ
Vocativekavitāvale kavitāvalī kavitāvalayaḥ
Accusativekavitāvalim kavitāvalī kavitāvalīḥ
Instrumentalkavitāvalyā kavitāvalibhyām kavitāvalibhiḥ
Dativekavitāvalyai kavitāvalaye kavitāvalibhyām kavitāvalibhyaḥ
Ablativekavitāvalyāḥ kavitāvaleḥ kavitāvalibhyām kavitāvalibhyaḥ
Genitivekavitāvalyāḥ kavitāvaleḥ kavitāvalyoḥ kavitāvalīnām
Locativekavitāvalyām kavitāvalau kavitāvalyoḥ kavitāvaliṣu

Compound kavitāvali -

Adverb -kavitāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria