Declension table of kavisamāja

Deva

MasculineSingularDualPlural
Nominativekavisamājaḥ kavisamājau kavisamājāḥ
Vocativekavisamāja kavisamājau kavisamājāḥ
Accusativekavisamājam kavisamājau kavisamājān
Instrumentalkavisamājena kavisamājābhyām kavisamājaiḥ kavisamājebhiḥ
Dativekavisamājāya kavisamājābhyām kavisamājebhyaḥ
Ablativekavisamājāt kavisamājābhyām kavisamājebhyaḥ
Genitivekavisamājasya kavisamājayoḥ kavisamājānām
Locativekavisamāje kavisamājayoḥ kavisamājeṣu

Compound kavisamāja -

Adverb -kavisamājam -kavisamājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria