Declension table of kavisārvabhauma

Deva

MasculineSingularDualPlural
Nominativekavisārvabhaumaḥ kavisārvabhaumau kavisārvabhaumāḥ
Vocativekavisārvabhauma kavisārvabhaumau kavisārvabhaumāḥ
Accusativekavisārvabhaumam kavisārvabhaumau kavisārvabhaumān
Instrumentalkavisārvabhaumeṇa kavisārvabhaumābhyām kavisārvabhaumaiḥ kavisārvabhaumebhiḥ
Dativekavisārvabhaumāya kavisārvabhaumābhyām kavisārvabhaumebhyaḥ
Ablativekavisārvabhaumāt kavisārvabhaumābhyām kavisārvabhaumebhyaḥ
Genitivekavisārvabhaumasya kavisārvabhaumayoḥ kavisārvabhaumāṇām
Locativekavisārvabhaume kavisārvabhaumayoḥ kavisārvabhaumeṣu

Compound kavisārvabhauma -

Adverb -kavisārvabhaumam -kavisārvabhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria