Declension table of kavirahasya

Deva

NeuterSingularDualPlural
Nominativekavirahasyam kavirahasye kavirahasyāni
Vocativekavirahasya kavirahasye kavirahasyāni
Accusativekavirahasyam kavirahasye kavirahasyāni
Instrumentalkavirahasyena kavirahasyābhyām kavirahasyaiḥ
Dativekavirahasyāya kavirahasyābhyām kavirahasyebhyaḥ
Ablativekavirahasyāt kavirahasyābhyām kavirahasyebhyaḥ
Genitivekavirahasyasya kavirahasyayoḥ kavirahasyānām
Locativekavirahasye kavirahasyayoḥ kavirahasyeṣu

Compound kavirahasya -

Adverb -kavirahasyam -kavirahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria