सुबन्तावली कविकल्पद्रुम

Roma

पुमान्एकद्विबहु
प्रथमाकविकल्पद्रुमः कविकल्पद्रुमौ कविकल्पद्रुमाः
सम्बोधनम्कविकल्पद्रुम कविकल्पद्रुमौ कविकल्पद्रुमाः
द्वितीयाकविकल्पद्रुमम् कविकल्पद्रुमौ कविकल्पद्रुमान्
तृतीयाकविकल्पद्रुमेण कविकल्पद्रुमाभ्याम् कविकल्पद्रुमैः कविकल्पद्रुमेभिः
चतुर्थीकविकल्पद्रुमाय कविकल्पद्रुमाभ्याम् कविकल्पद्रुमेभ्यः
पञ्चमीकविकल्पद्रुमात् कविकल्पद्रुमाभ्याम् कविकल्पद्रुमेभ्यः
षष्ठीकविकल्पद्रुमस्य कविकल्पद्रुमयोः कविकल्पद्रुमाणाम्
सप्तमीकविकल्पद्रुमे कविकल्पद्रुमयोः कविकल्पद्रुमेषु

समास कविकल्पद्रुम

अव्यय ॰कविकल्पद्रुमम् ॰कविकल्पद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria