Declension table of kavikāmadhenu

Deva

FeminineSingularDualPlural
Nominativekavikāmadhenuḥ kavikāmadhenū kavikāmadhenavaḥ
Vocativekavikāmadheno kavikāmadhenū kavikāmadhenavaḥ
Accusativekavikāmadhenum kavikāmadhenū kavikāmadhenūḥ
Instrumentalkavikāmadhenvā kavikāmadhenubhyām kavikāmadhenubhiḥ
Dativekavikāmadhenvai kavikāmadhenave kavikāmadhenubhyām kavikāmadhenubhyaḥ
Ablativekavikāmadhenvāḥ kavikāmadhenoḥ kavikāmadhenubhyām kavikāmadhenubhyaḥ
Genitivekavikāmadhenvāḥ kavikāmadhenoḥ kavikāmadhenvoḥ kavikāmadhenūnām
Locativekavikāmadhenvām kavikāmadhenau kavikāmadhenvoḥ kavikāmadhenuṣu

Compound kavikāmadhenu -

Adverb -kavikāmadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria