Declension table of kavīndrācārya

Deva

MasculineSingularDualPlural
Nominativekavīndrācāryaḥ kavīndrācāryau kavīndrācāryāḥ
Vocativekavīndrācārya kavīndrācāryau kavīndrācāryāḥ
Accusativekavīndrācāryam kavīndrācāryau kavīndrācāryān
Instrumentalkavīndrācāryeṇa kavīndrācāryābhyām kavīndrācāryaiḥ kavīndrācāryebhiḥ
Dativekavīndrācāryāya kavīndrācāryābhyām kavīndrācāryebhyaḥ
Ablativekavīndrācāryāt kavīndrācāryābhyām kavīndrācāryebhyaḥ
Genitivekavīndrācāryasya kavīndrācāryayoḥ kavīndrācāryāṇām
Locativekavīndrācārye kavīndrācāryayoḥ kavīndrācāryeṣu

Compound kavīndrācārya -

Adverb -kavīndrācāryam -kavīndrācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria