Declension table of ?kaviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaviṣyamāṇā kaviṣyamāṇe kaviṣyamāṇāḥ
Vocativekaviṣyamāṇe kaviṣyamāṇe kaviṣyamāṇāḥ
Accusativekaviṣyamāṇām kaviṣyamāṇe kaviṣyamāṇāḥ
Instrumentalkaviṣyamāṇayā kaviṣyamāṇābhyām kaviṣyamāṇābhiḥ
Dativekaviṣyamāṇāyai kaviṣyamāṇābhyām kaviṣyamāṇābhyaḥ
Ablativekaviṣyamāṇāyāḥ kaviṣyamāṇābhyām kaviṣyamāṇābhyaḥ
Genitivekaviṣyamāṇāyāḥ kaviṣyamāṇayoḥ kaviṣyamāṇānām
Locativekaviṣyamāṇāyām kaviṣyamāṇayoḥ kaviṣyamāṇāsu

Adverb -kaviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria