Declension table of ?kaviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaviṣyamāṇam kaviṣyamāṇe kaviṣyamāṇāni
Vocativekaviṣyamāṇa kaviṣyamāṇe kaviṣyamāṇāni
Accusativekaviṣyamāṇam kaviṣyamāṇe kaviṣyamāṇāni
Instrumentalkaviṣyamāṇena kaviṣyamāṇābhyām kaviṣyamāṇaiḥ
Dativekaviṣyamāṇāya kaviṣyamāṇābhyām kaviṣyamāṇebhyaḥ
Ablativekaviṣyamāṇāt kaviṣyamāṇābhyām kaviṣyamāṇebhyaḥ
Genitivekaviṣyamāṇasya kaviṣyamāṇayoḥ kaviṣyamāṇānām
Locativekaviṣyamāṇe kaviṣyamāṇayoḥ kaviṣyamāṇeṣu

Compound kaviṣyamāṇa -

Adverb -kaviṣyamāṇam -kaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria