Declension table of ?kaviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaviṣyamāṇaḥ kaviṣyamāṇau kaviṣyamāṇāḥ
Vocativekaviṣyamāṇa kaviṣyamāṇau kaviṣyamāṇāḥ
Accusativekaviṣyamāṇam kaviṣyamāṇau kaviṣyamāṇān
Instrumentalkaviṣyamāṇena kaviṣyamāṇābhyām kaviṣyamāṇaiḥ kaviṣyamāṇebhiḥ
Dativekaviṣyamāṇāya kaviṣyamāṇābhyām kaviṣyamāṇebhyaḥ
Ablativekaviṣyamāṇāt kaviṣyamāṇābhyām kaviṣyamāṇebhyaḥ
Genitivekaviṣyamāṇasya kaviṣyamāṇayoḥ kaviṣyamāṇānām
Locativekaviṣyamāṇe kaviṣyamāṇayoḥ kaviṣyamāṇeṣu

Compound kaviṣyamāṇa -

Adverb -kaviṣyamāṇam -kaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria