सुबन्तावली कवयितृ

Roma

पुमान्एकद्विबहु
प्रथमाकवयिता कवयितारौ कवयितारः
सम्बोधनम्कवयितः कवयितारौ कवयितारः
द्वितीयाकवयितारम् कवयितारौ कवयितॄन्
तृतीयाकवयित्रा कवयितृभ्याम् कवयितृभिः
चतुर्थीकवयित्रे कवयितृभ्याम् कवयितृभ्यः
पञ्चमीकवयितुः कवयितृभ्याम् कवयितृभ्यः
षष्ठीकवयितुः कवयित्रोः कवयितॄणाम्
सप्तमीकवयितरि कवयित्रोः कवयितृषु

समास कवयितृ

अव्यय ॰कवयितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria