Declension table of ?kavantī

Deva

FeminineSingularDualPlural
Nominativekavantī kavantyau kavantyaḥ
Vocativekavanti kavantyau kavantyaḥ
Accusativekavantīm kavantyau kavantīḥ
Instrumentalkavantyā kavantībhyām kavantībhiḥ
Dativekavantyai kavantībhyām kavantībhyaḥ
Ablativekavantyāḥ kavantībhyām kavantībhyaḥ
Genitivekavantyāḥ kavantyoḥ kavantīnām
Locativekavantyām kavantyoḥ kavantīṣu

Compound kavanti - kavantī -

Adverb -kavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria