Declension table of ?kavamāna

Deva

MasculineSingularDualPlural
Nominativekavamānaḥ kavamānau kavamānāḥ
Vocativekavamāna kavamānau kavamānāḥ
Accusativekavamānam kavamānau kavamānān
Instrumentalkavamānena kavamānābhyām kavamānaiḥ kavamānebhiḥ
Dativekavamānāya kavamānābhyām kavamānebhyaḥ
Ablativekavamānāt kavamānābhyām kavamānebhyaḥ
Genitivekavamānasya kavamānayoḥ kavamānānām
Locativekavamāne kavamānayoḥ kavamāneṣu

Compound kavamāna -

Adverb -kavamānam -kavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria