Declension table of ?kavalyamāna

Deva

NeuterSingularDualPlural
Nominativekavalyamānam kavalyamāne kavalyamānāni
Vocativekavalyamāna kavalyamāne kavalyamānāni
Accusativekavalyamānam kavalyamāne kavalyamānāni
Instrumentalkavalyamānena kavalyamānābhyām kavalyamānaiḥ
Dativekavalyamānāya kavalyamānābhyām kavalyamānebhyaḥ
Ablativekavalyamānāt kavalyamānābhyām kavalyamānebhyaḥ
Genitivekavalyamānasya kavalyamānayoḥ kavalyamānānām
Locativekavalyamāne kavalyamānayoḥ kavalyamāneṣu

Compound kavalyamāna -

Adverb -kavalyamānam -kavalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria