Declension table of ?kavalitavatī

Deva

FeminineSingularDualPlural
Nominativekavalitavatī kavalitavatyau kavalitavatyaḥ
Vocativekavalitavati kavalitavatyau kavalitavatyaḥ
Accusativekavalitavatīm kavalitavatyau kavalitavatīḥ
Instrumentalkavalitavatyā kavalitavatībhyām kavalitavatībhiḥ
Dativekavalitavatyai kavalitavatībhyām kavalitavatībhyaḥ
Ablativekavalitavatyāḥ kavalitavatībhyām kavalitavatībhyaḥ
Genitivekavalitavatyāḥ kavalitavatyoḥ kavalitavatīnām
Locativekavalitavatyām kavalitavatyoḥ kavalitavatīṣu

Compound kavalitavati - kavalitavatī -

Adverb -kavalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria