Declension table of ?kavalitavat

Deva

NeuterSingularDualPlural
Nominativekavalitavat kavalitavantī kavalitavatī kavalitavanti
Vocativekavalitavat kavalitavantī kavalitavatī kavalitavanti
Accusativekavalitavat kavalitavantī kavalitavatī kavalitavanti
Instrumentalkavalitavatā kavalitavadbhyām kavalitavadbhiḥ
Dativekavalitavate kavalitavadbhyām kavalitavadbhyaḥ
Ablativekavalitavataḥ kavalitavadbhyām kavalitavadbhyaḥ
Genitivekavalitavataḥ kavalitavatoḥ kavalitavatām
Locativekavalitavati kavalitavatoḥ kavalitavatsu

Adverb -kavalitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria