सुबन्तावली ?कवलितवत्

Roma

पुमान्एकद्विबहु
प्रथमाकवलितवान् कवलितवन्तौ कवलितवन्तः
सम्बोधनम्कवलितवन् कवलितवन्तौ कवलितवन्तः
द्वितीयाकवलितवन्तम् कवलितवन्तौ कवलितवतः
तृतीयाकवलितवता कवलितवद्भ्याम् कवलितवद्भिः
चतुर्थीकवलितवते कवलितवद्भ्याम् कवलितवद्भ्यः
पञ्चमीकवलितवतः कवलितवद्भ्याम् कवलितवद्भ्यः
षष्ठीकवलितवतः कवलितवतोः कवलितवताम्
सप्तमीकवलितवति कवलितवतोः कवलितवत्सु

समास कवलितवत्

अव्यय ॰कवलितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria