Declension table of ?kavalitavat

Deva

MasculineSingularDualPlural
Nominativekavalitavān kavalitavantau kavalitavantaḥ
Vocativekavalitavan kavalitavantau kavalitavantaḥ
Accusativekavalitavantam kavalitavantau kavalitavataḥ
Instrumentalkavalitavatā kavalitavadbhyām kavalitavadbhiḥ
Dativekavalitavate kavalitavadbhyām kavalitavadbhyaḥ
Ablativekavalitavataḥ kavalitavadbhyām kavalitavadbhyaḥ
Genitivekavalitavataḥ kavalitavatoḥ kavalitavatām
Locativekavalitavati kavalitavatoḥ kavalitavatsu

Compound kavalitavat -

Adverb -kavalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria