Declension table of ?kavalitā

Deva

FeminineSingularDualPlural
Nominativekavalitā kavalite kavalitāḥ
Vocativekavalite kavalite kavalitāḥ
Accusativekavalitām kavalite kavalitāḥ
Instrumentalkavalitayā kavalitābhyām kavalitābhiḥ
Dativekavalitāyai kavalitābhyām kavalitābhyaḥ
Ablativekavalitāyāḥ kavalitābhyām kavalitābhyaḥ
Genitivekavalitāyāḥ kavalitayoḥ kavalitānām
Locativekavalitāyām kavalitayoḥ kavalitāsu

Adverb -kavalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria