Declension table of ?kavalita

Deva

NeuterSingularDualPlural
Nominativekavalitam kavalite kavalitāni
Vocativekavalita kavalite kavalitāni
Accusativekavalitam kavalite kavalitāni
Instrumentalkavalitena kavalitābhyām kavalitaiḥ
Dativekavalitāya kavalitābhyām kavalitebhyaḥ
Ablativekavalitāt kavalitābhyām kavalitebhyaḥ
Genitivekavalitasya kavalitayoḥ kavalitānām
Locativekavalite kavalitayoḥ kavaliteṣu

Compound kavalita -

Adverb -kavalitam -kavalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria