सुबन्तावली ?कवलित

Roma

पुमान्एकद्विबहु
प्रथमाकवलितः कवलितौ कवलिताः
सम्बोधनम्कवलित कवलितौ कवलिताः
द्वितीयाकवलितम् कवलितौ कवलितान्
तृतीयाकवलितेन कवलिताभ्याम् कवलितैः कवलितेभिः
चतुर्थीकवलिताय कवलिताभ्याम् कवलितेभ्यः
पञ्चमीकवलितात् कवलिताभ्याम् कवलितेभ्यः
षष्ठीकवलितस्य कवलितयोः कवलितानाम्
सप्तमीकवलिते कवलितयोः कवलितेषु

समास कवलित

अव्यय ॰कवलितम् ॰कवलितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria