Declension table of ?kavalita

Deva

MasculineSingularDualPlural
Nominativekavalitaḥ kavalitau kavalitāḥ
Vocativekavalita kavalitau kavalitāḥ
Accusativekavalitam kavalitau kavalitān
Instrumentalkavalitena kavalitābhyām kavalitaiḥ kavalitebhiḥ
Dativekavalitāya kavalitābhyām kavalitebhyaḥ
Ablativekavalitāt kavalitābhyām kavalitebhyaḥ
Genitivekavalitasya kavalitayoḥ kavalitānām
Locativekavalite kavalitayoḥ kavaliteṣu

Compound kavalita -

Adverb -kavalitam -kavalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria