Declension table of ?kavalayitavyā

Deva

FeminineSingularDualPlural
Nominativekavalayitavyā kavalayitavye kavalayitavyāḥ
Vocativekavalayitavye kavalayitavye kavalayitavyāḥ
Accusativekavalayitavyām kavalayitavye kavalayitavyāḥ
Instrumentalkavalayitavyayā kavalayitavyābhyām kavalayitavyābhiḥ
Dativekavalayitavyāyai kavalayitavyābhyām kavalayitavyābhyaḥ
Ablativekavalayitavyāyāḥ kavalayitavyābhyām kavalayitavyābhyaḥ
Genitivekavalayitavyāyāḥ kavalayitavyayoḥ kavalayitavyānām
Locativekavalayitavyāyām kavalayitavyayoḥ kavalayitavyāsu

Adverb -kavalayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria