Declension table of ?kavalayitavya

Deva

NeuterSingularDualPlural
Nominativekavalayitavyam kavalayitavye kavalayitavyāni
Vocativekavalayitavya kavalayitavye kavalayitavyāni
Accusativekavalayitavyam kavalayitavye kavalayitavyāni
Instrumentalkavalayitavyena kavalayitavyābhyām kavalayitavyaiḥ
Dativekavalayitavyāya kavalayitavyābhyām kavalayitavyebhyaḥ
Ablativekavalayitavyāt kavalayitavyābhyām kavalayitavyebhyaḥ
Genitivekavalayitavyasya kavalayitavyayoḥ kavalayitavyānām
Locativekavalayitavye kavalayitavyayoḥ kavalayitavyeṣu

Compound kavalayitavya -

Adverb -kavalayitavyam -kavalayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria