सुबन्तावली ?कवलयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकवलयितव्यः कवलयितव्यौ कवलयितव्याः
सम्बोधनम्कवलयितव्य कवलयितव्यौ कवलयितव्याः
द्वितीयाकवलयितव्यम् कवलयितव्यौ कवलयितव्यान्
तृतीयाकवलयितव्येन कवलयितव्याभ्याम् कवलयितव्यैः कवलयितव्येभिः
चतुर्थीकवलयितव्याय कवलयितव्याभ्याम् कवलयितव्येभ्यः
पञ्चमीकवलयितव्यात् कवलयितव्याभ्याम् कवलयितव्येभ्यः
षष्ठीकवलयितव्यस्य कवलयितव्ययोः कवलयितव्यानाम्
सप्तमीकवलयितव्ये कवलयितव्ययोः कवलयितव्येषु

समास कवलयितव्य

अव्यय ॰कवलयितव्यम् ॰कवलयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria