Declension table of ?kavalayitavya

Deva

MasculineSingularDualPlural
Nominativekavalayitavyaḥ kavalayitavyau kavalayitavyāḥ
Vocativekavalayitavya kavalayitavyau kavalayitavyāḥ
Accusativekavalayitavyam kavalayitavyau kavalayitavyān
Instrumentalkavalayitavyena kavalayitavyābhyām kavalayitavyaiḥ kavalayitavyebhiḥ
Dativekavalayitavyāya kavalayitavyābhyām kavalayitavyebhyaḥ
Ablativekavalayitavyāt kavalayitavyābhyām kavalayitavyebhyaḥ
Genitivekavalayitavyasya kavalayitavyayoḥ kavalayitavyānām
Locativekavalayitavye kavalayitavyayoḥ kavalayitavyeṣu

Compound kavalayitavya -

Adverb -kavalayitavyam -kavalayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria